Declension table of ?ghanarucirakalāpa

Deva

MasculineSingularDualPlural
Nominativeghanarucirakalāpaḥ ghanarucirakalāpau ghanarucirakalāpāḥ
Vocativeghanarucirakalāpa ghanarucirakalāpau ghanarucirakalāpāḥ
Accusativeghanarucirakalāpam ghanarucirakalāpau ghanarucirakalāpān
Instrumentalghanarucirakalāpena ghanarucirakalāpābhyām ghanarucirakalāpaiḥ ghanarucirakalāpebhiḥ
Dativeghanarucirakalāpāya ghanarucirakalāpābhyām ghanarucirakalāpebhyaḥ
Ablativeghanarucirakalāpāt ghanarucirakalāpābhyām ghanarucirakalāpebhyaḥ
Genitiveghanarucirakalāpasya ghanarucirakalāpayoḥ ghanarucirakalāpānām
Locativeghanarucirakalāpe ghanarucirakalāpayoḥ ghanarucirakalāpeṣu

Compound ghanarucirakalāpa -

Adverb -ghanarucirakalāpam -ghanarucirakalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria