Declension table of ?ghanapada

Deva

NeuterSingularDualPlural
Nominativeghanapadam ghanapade ghanapadāni
Vocativeghanapada ghanapade ghanapadāni
Accusativeghanapadam ghanapade ghanapadāni
Instrumentalghanapadena ghanapadābhyām ghanapadaiḥ
Dativeghanapadāya ghanapadābhyām ghanapadebhyaḥ
Ablativeghanapadāt ghanapadābhyām ghanapadebhyaḥ
Genitiveghanapadasya ghanapadayoḥ ghanapadānām
Locativeghanapade ghanapadayoḥ ghanapadeṣu

Compound ghanapada -

Adverb -ghanapadam -ghanapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria