Declension table of ghanamūla

Deva

MasculineSingularDualPlural
Nominativeghanamūlaḥ ghanamūlau ghanamūlāḥ
Vocativeghanamūla ghanamūlau ghanamūlāḥ
Accusativeghanamūlam ghanamūlau ghanamūlān
Instrumentalghanamūlena ghanamūlābhyām ghanamūlaiḥ ghanamūlebhiḥ
Dativeghanamūlāya ghanamūlābhyām ghanamūlebhyaḥ
Ablativeghanamūlāt ghanamūlābhyām ghanamūlebhyaḥ
Genitiveghanamūlasya ghanamūlayoḥ ghanamūlānām
Locativeghanamūle ghanamūlayoḥ ghanamūleṣu

Compound ghanamūla -

Adverb -ghanamūlam -ghanamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria