Declension table of ?ghanāvaruddha

Deva

NeuterSingularDualPlural
Nominativeghanāvaruddham ghanāvaruddhe ghanāvaruddhāni
Vocativeghanāvaruddha ghanāvaruddhe ghanāvaruddhāni
Accusativeghanāvaruddham ghanāvaruddhe ghanāvaruddhāni
Instrumentalghanāvaruddhena ghanāvaruddhābhyām ghanāvaruddhaiḥ
Dativeghanāvaruddhāya ghanāvaruddhābhyām ghanāvaruddhebhyaḥ
Ablativeghanāvaruddhāt ghanāvaruddhābhyām ghanāvaruddhebhyaḥ
Genitiveghanāvaruddhasya ghanāvaruddhayoḥ ghanāvaruddhānām
Locativeghanāvaruddhe ghanāvaruddhayoḥ ghanāvaruddheṣu

Compound ghanāvaruddha -

Adverb -ghanāvaruddham -ghanāvaruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria