Declension table of ?ghanāvaruddha

Deva

MasculineSingularDualPlural
Nominativeghanāvaruddhaḥ ghanāvaruddhau ghanāvaruddhāḥ
Vocativeghanāvaruddha ghanāvaruddhau ghanāvaruddhāḥ
Accusativeghanāvaruddham ghanāvaruddhau ghanāvaruddhān
Instrumentalghanāvaruddhena ghanāvaruddhābhyām ghanāvaruddhaiḥ ghanāvaruddhebhiḥ
Dativeghanāvaruddhāya ghanāvaruddhābhyām ghanāvaruddhebhyaḥ
Ablativeghanāvaruddhāt ghanāvaruddhābhyām ghanāvaruddhebhyaḥ
Genitiveghanāvaruddhasya ghanāvaruddhayoḥ ghanāvaruddhānām
Locativeghanāvaruddhe ghanāvaruddhayoḥ ghanāvaruddheṣu

Compound ghanāvaruddha -

Adverb -ghanāvaruddham -ghanāvaruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria