Declension table of ?ghanāruṇa

Deva

NeuterSingularDualPlural
Nominativeghanāruṇam ghanāruṇe ghanāruṇāni
Vocativeghanāruṇa ghanāruṇe ghanāruṇāni
Accusativeghanāruṇam ghanāruṇe ghanāruṇāni
Instrumentalghanāruṇena ghanāruṇābhyām ghanāruṇaiḥ
Dativeghanāruṇāya ghanāruṇābhyām ghanāruṇebhyaḥ
Ablativeghanāruṇāt ghanāruṇābhyām ghanāruṇebhyaḥ
Genitiveghanāruṇasya ghanāruṇayoḥ ghanāruṇānām
Locativeghanāruṇe ghanāruṇayoḥ ghanāruṇeṣu

Compound ghanāruṇa -

Adverb -ghanāruṇam -ghanāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria