Declension table of ?ghamaghamārava

Deva

MasculineSingularDualPlural
Nominativeghamaghamāravaḥ ghamaghamāravau ghamaghamāravāḥ
Vocativeghamaghamārava ghamaghamāravau ghamaghamāravāḥ
Accusativeghamaghamāravam ghamaghamāravau ghamaghamāravān
Instrumentalghamaghamāraveṇa ghamaghamāravābhyām ghamaghamāravaiḥ ghamaghamāravebhiḥ
Dativeghamaghamāravāya ghamaghamāravābhyām ghamaghamāravebhyaḥ
Ablativeghamaghamāravāt ghamaghamāravābhyām ghamaghamāravebhyaḥ
Genitiveghamaghamāravasya ghamaghamāravayoḥ ghamaghamāravāṇām
Locativeghamaghamārave ghamaghamāravayoḥ ghamaghamāraveṣu

Compound ghamaghamārava -

Adverb -ghamaghamāravam -ghamaghamāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria