Declension table of ?ghātya

Deva

NeuterSingularDualPlural
Nominativeghātyam ghātye ghātyāni
Vocativeghātya ghātye ghātyāni
Accusativeghātyam ghātye ghātyāni
Instrumentalghātyena ghātyābhyām ghātyaiḥ
Dativeghātyāya ghātyābhyām ghātyebhyaḥ
Ablativeghātyāt ghātyābhyām ghātyebhyaḥ
Genitiveghātyasya ghātyayoḥ ghātyānām
Locativeghātye ghātyayoḥ ghātyeṣu

Compound ghātya -

Adverb -ghātyam -ghātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria