Declension table of ?ghātya

Deva

MasculineSingularDualPlural
Nominativeghātyaḥ ghātyau ghātyāḥ
Vocativeghātya ghātyau ghātyāḥ
Accusativeghātyam ghātyau ghātyān
Instrumentalghātyena ghātyābhyām ghātyaiḥ ghātyebhiḥ
Dativeghātyāya ghātyābhyām ghātyebhyaḥ
Ablativeghātyāt ghātyābhyām ghātyebhyaḥ
Genitiveghātyasya ghātyayoḥ ghātyānām
Locativeghātye ghātyayoḥ ghātyeṣu

Compound ghātya -

Adverb -ghātyam -ghātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria