Declension table of ?ghātitva

Deva

NeuterSingularDualPlural
Nominativeghātitvam ghātitve ghātitvāni
Vocativeghātitva ghātitve ghātitvāni
Accusativeghātitvam ghātitve ghātitvāni
Instrumentalghātitvena ghātitvābhyām ghātitvaiḥ
Dativeghātitvāya ghātitvābhyām ghātitvebhyaḥ
Ablativeghātitvāt ghātitvābhyām ghātitvebhyaḥ
Genitiveghātitvasya ghātitvayoḥ ghātitvānām
Locativeghātitve ghātitvayoḥ ghātitveṣu

Compound ghātitva -

Adverb -ghātitvam -ghātitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria