Declension table of ?ghātasthāna

Deva

NeuterSingularDualPlural
Nominativeghātasthānam ghātasthāne ghātasthānāni
Vocativeghātasthāna ghātasthāne ghātasthānāni
Accusativeghātasthānam ghātasthāne ghātasthānāni
Instrumentalghātasthānena ghātasthānābhyām ghātasthānaiḥ
Dativeghātasthānāya ghātasthānābhyām ghātasthānebhyaḥ
Ablativeghātasthānāt ghātasthānābhyām ghātasthānebhyaḥ
Genitiveghātasthānasya ghātasthānayoḥ ghātasthānānām
Locativeghātasthāne ghātasthānayoḥ ghātasthāneṣu

Compound ghātasthāna -

Adverb -ghātasthānam -ghātasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria