Declension table of ghātana

Deva

NeuterSingularDualPlural
Nominativeghātanam ghātane ghātanāni
Vocativeghātana ghātane ghātanāni
Accusativeghātanam ghātane ghātanāni
Instrumentalghātanena ghātanābhyām ghātanaiḥ
Dativeghātanāya ghātanābhyām ghātanebhyaḥ
Ablativeghātanāt ghātanābhyām ghātanebhyaḥ
Genitiveghātanasya ghātanayoḥ ghātanānām
Locativeghātane ghātanayoḥ ghātaneṣu

Compound ghātana -

Adverb -ghātanam -ghātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria