Declension table of ghāta

Deva

NeuterSingularDualPlural
Nominativeghātam ghāte ghātāni
Vocativeghāta ghāte ghātāni
Accusativeghātam ghāte ghātāni
Instrumentalghātena ghātābhyām ghātaiḥ
Dativeghātāya ghātābhyām ghātebhyaḥ
Ablativeghātāt ghātābhyām ghātebhyaḥ
Genitiveghātasya ghātayoḥ ghātānām
Locativeghāte ghātayoḥ ghāteṣu

Compound ghāta -

Adverb -ghātam -ghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria