Declension table of ghāta

Deva

MasculineSingularDualPlural
Nominativeghātaḥ ghātau ghātāḥ
Vocativeghāta ghātau ghātāḥ
Accusativeghātam ghātau ghātān
Instrumentalghātena ghātābhyām ghātaiḥ ghātebhiḥ
Dativeghātāya ghātābhyām ghātebhyaḥ
Ablativeghātāt ghātābhyām ghātebhyaḥ
Genitiveghātasya ghātayoḥ ghātānām
Locativeghāte ghātayoḥ ghāteṣu

Compound ghāta -

Adverb -ghātam -ghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria