Declension table of ?ghāsi

Deva

MasculineSingularDualPlural
Nominativeghāsiḥ ghāsī ghāsayaḥ
Vocativeghāse ghāsī ghāsayaḥ
Accusativeghāsim ghāsī ghāsīn
Instrumentalghāsinā ghāsibhyām ghāsibhiḥ
Dativeghāsaye ghāsibhyām ghāsibhyaḥ
Ablativeghāseḥ ghāsibhyām ghāsibhyaḥ
Genitiveghāseḥ ghāsyoḥ ghāsīnām
Locativeghāsau ghāsyoḥ ghāsiṣu

Compound ghāsi -

Adverb -ghāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria