Declension table of ?ghāsakūṭa

Deva

NeuterSingularDualPlural
Nominativeghāsakūṭam ghāsakūṭe ghāsakūṭāni
Vocativeghāsakūṭa ghāsakūṭe ghāsakūṭāni
Accusativeghāsakūṭam ghāsakūṭe ghāsakūṭāni
Instrumentalghāsakūṭena ghāsakūṭābhyām ghāsakūṭaiḥ
Dativeghāsakūṭāya ghāsakūṭābhyām ghāsakūṭebhyaḥ
Ablativeghāsakūṭāt ghāsakūṭābhyām ghāsakūṭebhyaḥ
Genitiveghāsakūṭasya ghāsakūṭayoḥ ghāsakūṭānām
Locativeghāsakūṭe ghāsakūṭayoḥ ghāsakūṭeṣu

Compound ghāsakūṭa -

Adverb -ghāsakūṭam -ghāsakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria