Declension table of ?ghāsakundika

Deva

NeuterSingularDualPlural
Nominativeghāsakundikam ghāsakundike ghāsakundikāni
Vocativeghāsakundika ghāsakundike ghāsakundikāni
Accusativeghāsakundikam ghāsakundike ghāsakundikāni
Instrumentalghāsakundikena ghāsakundikābhyām ghāsakundikaiḥ
Dativeghāsakundikāya ghāsakundikābhyām ghāsakundikebhyaḥ
Ablativeghāsakundikāt ghāsakundikābhyām ghāsakundikebhyaḥ
Genitiveghāsakundikasya ghāsakundikayoḥ ghāsakundikānām
Locativeghāsakundike ghāsakundikayoḥ ghāsakundikeṣu

Compound ghāsakundika -

Adverb -ghāsakundikam -ghāsakundikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria