Declension table of ?ghāṭika

Deva

MasculineSingularDualPlural
Nominativeghāṭikaḥ ghāṭikau ghāṭikāḥ
Vocativeghāṭika ghāṭikau ghāṭikāḥ
Accusativeghāṭikam ghāṭikau ghāṭikān
Instrumentalghāṭikena ghāṭikābhyām ghāṭikaiḥ ghāṭikebhiḥ
Dativeghāṭikāya ghāṭikābhyām ghāṭikebhyaḥ
Ablativeghāṭikāt ghāṭikābhyām ghāṭikebhyaḥ
Genitiveghāṭikasya ghāṭikayoḥ ghāṭikānām
Locativeghāṭike ghāṭikayoḥ ghāṭikeṣu

Compound ghāṭika -

Adverb -ghāṭikam -ghāṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria