Declension table of ?ghāṭaka

Deva

NeuterSingularDualPlural
Nominativeghāṭakam ghāṭake ghāṭakāni
Vocativeghāṭaka ghāṭake ghāṭakāni
Accusativeghāṭakam ghāṭake ghāṭakāni
Instrumentalghāṭakena ghāṭakābhyām ghāṭakaiḥ
Dativeghāṭakāya ghāṭakābhyām ghāṭakebhyaḥ
Ablativeghāṭakāt ghāṭakābhyām ghāṭakebhyaḥ
Genitiveghāṭakasya ghāṭakayoḥ ghāṭakānām
Locativeghāṭake ghāṭakayoḥ ghāṭakeṣu

Compound ghāṭaka -

Adverb -ghāṭakam -ghāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria