Declension table of ?ghāṭaka

Deva

MasculineSingularDualPlural
Nominativeghāṭakaḥ ghāṭakau ghāṭakāḥ
Vocativeghāṭaka ghāṭakau ghāṭakāḥ
Accusativeghāṭakam ghāṭakau ghāṭakān
Instrumentalghāṭakena ghāṭakābhyām ghāṭakaiḥ ghāṭakebhiḥ
Dativeghāṭakāya ghāṭakābhyām ghāṭakebhyaḥ
Ablativeghāṭakāt ghāṭakābhyām ghāṭakebhyaḥ
Genitiveghāṭakasya ghāṭakayoḥ ghāṭakānām
Locativeghāṭake ghāṭakayoḥ ghāṭakeṣu

Compound ghāṭaka -

Adverb -ghāṭakam -ghāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria