Declension table of ?ghāṭāla

Deva

NeuterSingularDualPlural
Nominativeghāṭālam ghāṭāle ghāṭālāni
Vocativeghāṭāla ghāṭāle ghāṭālāni
Accusativeghāṭālam ghāṭāle ghāṭālāni
Instrumentalghāṭālena ghāṭālābhyām ghāṭālaiḥ
Dativeghāṭālāya ghāṭālābhyām ghāṭālebhyaḥ
Ablativeghāṭālāt ghāṭālābhyām ghāṭālebhyaḥ
Genitiveghāṭālasya ghāṭālayoḥ ghāṭālānām
Locativeghāṭāle ghāṭālayoḥ ghāṭāleṣu

Compound ghāṭāla -

Adverb -ghāṭālam -ghāṭālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria