Declension table of ghāṇṭika

Deva

MasculineSingularDualPlural
Nominativeghāṇṭikaḥ ghāṇṭikau ghāṇṭikāḥ
Vocativeghāṇṭika ghāṇṭikau ghāṇṭikāḥ
Accusativeghāṇṭikam ghāṇṭikau ghāṇṭikān
Instrumentalghāṇṭikena ghāṇṭikābhyām ghāṇṭikaiḥ ghāṇṭikebhiḥ
Dativeghāṇṭikāya ghāṇṭikābhyām ghāṇṭikebhyaḥ
Ablativeghāṇṭikāt ghāṇṭikābhyām ghāṇṭikebhyaḥ
Genitiveghāṇṭikasya ghāṇṭikayoḥ ghāṇṭikānām
Locativeghāṇṭike ghāṇṭikayoḥ ghāṇṭikeṣu

Compound ghāṇṭika -

Adverb -ghāṇṭikam -ghāṇṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria