Declension table of ?ghaṭotkacāntaka

Deva

MasculineSingularDualPlural
Nominativeghaṭotkacāntakaḥ ghaṭotkacāntakau ghaṭotkacāntakāḥ
Vocativeghaṭotkacāntaka ghaṭotkacāntakau ghaṭotkacāntakāḥ
Accusativeghaṭotkacāntakam ghaṭotkacāntakau ghaṭotkacāntakān
Instrumentalghaṭotkacāntakena ghaṭotkacāntakābhyām ghaṭotkacāntakaiḥ ghaṭotkacāntakebhiḥ
Dativeghaṭotkacāntakāya ghaṭotkacāntakābhyām ghaṭotkacāntakebhyaḥ
Ablativeghaṭotkacāntakāt ghaṭotkacāntakābhyām ghaṭotkacāntakebhyaḥ
Genitiveghaṭotkacāntakasya ghaṭotkacāntakayoḥ ghaṭotkacāntakānām
Locativeghaṭotkacāntake ghaṭotkacāntakayoḥ ghaṭotkacāntakeṣu

Compound ghaṭotkacāntaka -

Adverb -ghaṭotkacāntakam -ghaṭotkacāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria