Declension table of ?ghaṭitatva

Deva

NeuterSingularDualPlural
Nominativeghaṭitatvam ghaṭitatve ghaṭitatvāni
Vocativeghaṭitatva ghaṭitatve ghaṭitatvāni
Accusativeghaṭitatvam ghaṭitatve ghaṭitatvāni
Instrumentalghaṭitatvena ghaṭitatvābhyām ghaṭitatvaiḥ
Dativeghaṭitatvāya ghaṭitatvābhyām ghaṭitatvebhyaḥ
Ablativeghaṭitatvāt ghaṭitatvābhyām ghaṭitatvebhyaḥ
Genitiveghaṭitatvasya ghaṭitatvayoḥ ghaṭitatvānām
Locativeghaṭitatve ghaṭitatvayoḥ ghaṭitatveṣu

Compound ghaṭitatva -

Adverb -ghaṭitatvam -ghaṭitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria