Declension table of ?ghaṭikāyantra

Deva

NeuterSingularDualPlural
Nominativeghaṭikāyantram ghaṭikāyantre ghaṭikāyantrāṇi
Vocativeghaṭikāyantra ghaṭikāyantre ghaṭikāyantrāṇi
Accusativeghaṭikāyantram ghaṭikāyantre ghaṭikāyantrāṇi
Instrumentalghaṭikāyantreṇa ghaṭikāyantrābhyām ghaṭikāyantraiḥ
Dativeghaṭikāyantrāya ghaṭikāyantrābhyām ghaṭikāyantrebhyaḥ
Ablativeghaṭikāyantrāt ghaṭikāyantrābhyām ghaṭikāyantrebhyaḥ
Genitiveghaṭikāyantrasya ghaṭikāyantrayoḥ ghaṭikāyantrāṇām
Locativeghaṭikāyantre ghaṭikāyantrayoḥ ghaṭikāyantreṣu

Compound ghaṭikāyantra -

Adverb -ghaṭikāyantram -ghaṭikāyantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria