Declension table of ?ghaṭikāmaṇḍala

Deva

NeuterSingularDualPlural
Nominativeghaṭikāmaṇḍalam ghaṭikāmaṇḍale ghaṭikāmaṇḍalāni
Vocativeghaṭikāmaṇḍala ghaṭikāmaṇḍale ghaṭikāmaṇḍalāni
Accusativeghaṭikāmaṇḍalam ghaṭikāmaṇḍale ghaṭikāmaṇḍalāni
Instrumentalghaṭikāmaṇḍalena ghaṭikāmaṇḍalābhyām ghaṭikāmaṇḍalaiḥ
Dativeghaṭikāmaṇḍalāya ghaṭikāmaṇḍalābhyām ghaṭikāmaṇḍalebhyaḥ
Ablativeghaṭikāmaṇḍalāt ghaṭikāmaṇḍalābhyām ghaṭikāmaṇḍalebhyaḥ
Genitiveghaṭikāmaṇḍalasya ghaṭikāmaṇḍalayoḥ ghaṭikāmaṇḍalānām
Locativeghaṭikāmaṇḍale ghaṭikāmaṇḍalayoḥ ghaṭikāmaṇḍaleṣu

Compound ghaṭikāmaṇḍala -

Adverb -ghaṭikāmaṇḍalam -ghaṭikāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria