Declension table of ?ghaṭikālavaṇa

Deva

NeuterSingularDualPlural
Nominativeghaṭikālavaṇam ghaṭikālavaṇe ghaṭikālavaṇāni
Vocativeghaṭikālavaṇa ghaṭikālavaṇe ghaṭikālavaṇāni
Accusativeghaṭikālavaṇam ghaṭikālavaṇe ghaṭikālavaṇāni
Instrumentalghaṭikālavaṇena ghaṭikālavaṇābhyām ghaṭikālavaṇaiḥ
Dativeghaṭikālavaṇāya ghaṭikālavaṇābhyām ghaṭikālavaṇebhyaḥ
Ablativeghaṭikālavaṇāt ghaṭikālavaṇābhyām ghaṭikālavaṇebhyaḥ
Genitiveghaṭikālavaṇasya ghaṭikālavaṇayoḥ ghaṭikālavaṇānām
Locativeghaṭikālavaṇe ghaṭikālavaṇayoḥ ghaṭikālavaṇeṣu

Compound ghaṭikālavaṇa -

Adverb -ghaṭikālavaṇam -ghaṭikālavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria