Declension table of ?ghaṭika

Deva

NeuterSingularDualPlural
Nominativeghaṭikam ghaṭike ghaṭikāni
Vocativeghaṭika ghaṭike ghaṭikāni
Accusativeghaṭikam ghaṭike ghaṭikāni
Instrumentalghaṭikena ghaṭikābhyām ghaṭikaiḥ
Dativeghaṭikāya ghaṭikābhyām ghaṭikebhyaḥ
Ablativeghaṭikāt ghaṭikābhyām ghaṭikebhyaḥ
Genitiveghaṭikasya ghaṭikayoḥ ghaṭikānām
Locativeghaṭike ghaṭikayoḥ ghaṭikeṣu

Compound ghaṭika -

Adverb -ghaṭikam -ghaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria