Declension table of ?ghaṭika

Deva

MasculineSingularDualPlural
Nominativeghaṭikaḥ ghaṭikau ghaṭikāḥ
Vocativeghaṭika ghaṭikau ghaṭikāḥ
Accusativeghaṭikam ghaṭikau ghaṭikān
Instrumentalghaṭikena ghaṭikābhyām ghaṭikaiḥ ghaṭikebhiḥ
Dativeghaṭikāya ghaṭikābhyām ghaṭikebhyaḥ
Ablativeghaṭikāt ghaṭikābhyām ghaṭikebhyaḥ
Genitiveghaṭikasya ghaṭikayoḥ ghaṭikānām
Locativeghaṭike ghaṭikayoḥ ghaṭikeṣu

Compound ghaṭika -

Adverb -ghaṭikam -ghaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria