Declension table of ?ghaṭindhaya

Deva

MasculineSingularDualPlural
Nominativeghaṭindhayaḥ ghaṭindhayau ghaṭindhayāḥ
Vocativeghaṭindhaya ghaṭindhayau ghaṭindhayāḥ
Accusativeghaṭindhayam ghaṭindhayau ghaṭindhayān
Instrumentalghaṭindhayena ghaṭindhayābhyām ghaṭindhayaiḥ ghaṭindhayebhiḥ
Dativeghaṭindhayāya ghaṭindhayābhyām ghaṭindhayebhyaḥ
Ablativeghaṭindhayāt ghaṭindhayābhyām ghaṭindhayebhyaḥ
Genitiveghaṭindhayasya ghaṭindhayayoḥ ghaṭindhayānām
Locativeghaṭindhaye ghaṭindhayayoḥ ghaṭindhayeṣu

Compound ghaṭindhaya -

Adverb -ghaṭindhayam -ghaṭindhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria