Declension table of ?ghaṭaśodhanakāraka

Deva

NeuterSingularDualPlural
Nominativeghaṭaśodhanakārakam ghaṭaśodhanakārake ghaṭaśodhanakārakāṇi
Vocativeghaṭaśodhanakāraka ghaṭaśodhanakārake ghaṭaśodhanakārakāṇi
Accusativeghaṭaśodhanakārakam ghaṭaśodhanakārake ghaṭaśodhanakārakāṇi
Instrumentalghaṭaśodhanakārakeṇa ghaṭaśodhanakārakābhyām ghaṭaśodhanakārakaiḥ
Dativeghaṭaśodhanakārakāya ghaṭaśodhanakārakābhyām ghaṭaśodhanakārakebhyaḥ
Ablativeghaṭaśodhanakārakāt ghaṭaśodhanakārakābhyām ghaṭaśodhanakārakebhyaḥ
Genitiveghaṭaśodhanakārakasya ghaṭaśodhanakārakayoḥ ghaṭaśodhanakārakāṇām
Locativeghaṭaśodhanakārake ghaṭaśodhanakārakayoḥ ghaṭaśodhanakārakeṣu

Compound ghaṭaśodhanakāraka -

Adverb -ghaṭaśodhanakārakam -ghaṭaśodhanakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria