Declension table of ?ghaṭayitavya

Deva

NeuterSingularDualPlural
Nominativeghaṭayitavyam ghaṭayitavye ghaṭayitavyāni
Vocativeghaṭayitavya ghaṭayitavye ghaṭayitavyāni
Accusativeghaṭayitavyam ghaṭayitavye ghaṭayitavyāni
Instrumentalghaṭayitavyena ghaṭayitavyābhyām ghaṭayitavyaiḥ
Dativeghaṭayitavyāya ghaṭayitavyābhyām ghaṭayitavyebhyaḥ
Ablativeghaṭayitavyāt ghaṭayitavyābhyām ghaṭayitavyebhyaḥ
Genitiveghaṭayitavyasya ghaṭayitavyayoḥ ghaṭayitavyānām
Locativeghaṭayitavye ghaṭayitavyayoḥ ghaṭayitavyeṣu

Compound ghaṭayitavya -

Adverb -ghaṭayitavyam -ghaṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria