Declension table of ?ghaṭasthāpana

Deva

NeuterSingularDualPlural
Nominativeghaṭasthāpanam ghaṭasthāpane ghaṭasthāpanāni
Vocativeghaṭasthāpana ghaṭasthāpane ghaṭasthāpanāni
Accusativeghaṭasthāpanam ghaṭasthāpane ghaṭasthāpanāni
Instrumentalghaṭasthāpanena ghaṭasthāpanābhyām ghaṭasthāpanaiḥ
Dativeghaṭasthāpanāya ghaṭasthāpanābhyām ghaṭasthāpanebhyaḥ
Ablativeghaṭasthāpanāt ghaṭasthāpanābhyām ghaṭasthāpanebhyaḥ
Genitiveghaṭasthāpanasya ghaṭasthāpanayoḥ ghaṭasthāpanānām
Locativeghaṭasthāpane ghaṭasthāpanayoḥ ghaṭasthāpaneṣu

Compound ghaṭasthāpana -

Adverb -ghaṭasthāpanam -ghaṭasthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria