Declension table of ?ghaṭakāra

Deva

MasculineSingularDualPlural
Nominativeghaṭakāraḥ ghaṭakārau ghaṭakārāḥ
Vocativeghaṭakāra ghaṭakārau ghaṭakārāḥ
Accusativeghaṭakāram ghaṭakārau ghaṭakārān
Instrumentalghaṭakāreṇa ghaṭakārābhyām ghaṭakāraiḥ ghaṭakārebhiḥ
Dativeghaṭakārāya ghaṭakārābhyām ghaṭakārebhyaḥ
Ablativeghaṭakārāt ghaṭakārābhyām ghaṭakārebhyaḥ
Genitiveghaṭakārasya ghaṭakārayoḥ ghaṭakārāṇām
Locativeghaṭakāre ghaṭakārayoḥ ghaṭakāreṣu

Compound ghaṭakāra -

Adverb -ghaṭakāram -ghaṭakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria