Declension table of ?ghaṭajanman

Deva

MasculineSingularDualPlural
Nominativeghaṭajanmā ghaṭajanmānau ghaṭajanmānaḥ
Vocativeghaṭajanman ghaṭajanmānau ghaṭajanmānaḥ
Accusativeghaṭajanmānam ghaṭajanmānau ghaṭajanmanaḥ
Instrumentalghaṭajanmanā ghaṭajanmabhyām ghaṭajanmabhiḥ
Dativeghaṭajanmane ghaṭajanmabhyām ghaṭajanmabhyaḥ
Ablativeghaṭajanmanaḥ ghaṭajanmabhyām ghaṭajanmabhyaḥ
Genitiveghaṭajanmanaḥ ghaṭajanmanoḥ ghaṭajanmanām
Locativeghaṭajanmani ghaṭajanmanoḥ ghaṭajanmasu

Compound ghaṭajanma -

Adverb -ghaṭajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria