Declension table of ?ghaṭaghātinī

Deva

FeminineSingularDualPlural
Nominativeghaṭaghātinī ghaṭaghātinyau ghaṭaghātinyaḥ
Vocativeghaṭaghātini ghaṭaghātinyau ghaṭaghātinyaḥ
Accusativeghaṭaghātinīm ghaṭaghātinyau ghaṭaghātinīḥ
Instrumentalghaṭaghātinyā ghaṭaghātinībhyām ghaṭaghātinībhiḥ
Dativeghaṭaghātinyai ghaṭaghātinībhyām ghaṭaghātinībhyaḥ
Ablativeghaṭaghātinyāḥ ghaṭaghātinībhyām ghaṭaghātinībhyaḥ
Genitiveghaṭaghātinyāḥ ghaṭaghātinyoḥ ghaṭaghātinīnām
Locativeghaṭaghātinyām ghaṭaghātinyoḥ ghaṭaghātinīṣu

Compound ghaṭaghātini - ghaṭaghātinī -

Adverb -ghaṭaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria