Declension table of ?ghaṭadāsī

Deva

FeminineSingularDualPlural
Nominativeghaṭadāsī ghaṭadāsyau ghaṭadāsyaḥ
Vocativeghaṭadāsi ghaṭadāsyau ghaṭadāsyaḥ
Accusativeghaṭadāsīm ghaṭadāsyau ghaṭadāsīḥ
Instrumentalghaṭadāsyā ghaṭadāsībhyām ghaṭadāsībhiḥ
Dativeghaṭadāsyai ghaṭadāsībhyām ghaṭadāsībhyaḥ
Ablativeghaṭadāsyāḥ ghaṭadāsībhyām ghaṭadāsībhyaḥ
Genitiveghaṭadāsyāḥ ghaṭadāsyoḥ ghaṭadāsīnām
Locativeghaṭadāsyām ghaṭadāsyoḥ ghaṭadāsīṣu

Compound ghaṭadāsi - ghaṭadāsī -

Adverb -ghaṭadāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria