Declension table of ?ghaṭāvasthā

Deva

FeminineSingularDualPlural
Nominativeghaṭāvasthā ghaṭāvasthe ghaṭāvasthāḥ
Vocativeghaṭāvasthe ghaṭāvasthe ghaṭāvasthāḥ
Accusativeghaṭāvasthām ghaṭāvasthe ghaṭāvasthāḥ
Instrumentalghaṭāvasthayā ghaṭāvasthābhyām ghaṭāvasthābhiḥ
Dativeghaṭāvasthāyai ghaṭāvasthābhyām ghaṭāvasthābhyaḥ
Ablativeghaṭāvasthāyāḥ ghaṭāvasthābhyām ghaṭāvasthābhyaḥ
Genitiveghaṭāvasthāyāḥ ghaṭāvasthayoḥ ghaṭāvasthānām
Locativeghaṭāvasthāyām ghaṭāvasthayoḥ ghaṭāvasthāsu

Adverb -ghaṭāvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria