Declension table of ?ghaṭṭita

Deva

NeuterSingularDualPlural
Nominativeghaṭṭitam ghaṭṭite ghaṭṭitāni
Vocativeghaṭṭita ghaṭṭite ghaṭṭitāni
Accusativeghaṭṭitam ghaṭṭite ghaṭṭitāni
Instrumentalghaṭṭitena ghaṭṭitābhyām ghaṭṭitaiḥ
Dativeghaṭṭitāya ghaṭṭitābhyām ghaṭṭitebhyaḥ
Ablativeghaṭṭitāt ghaṭṭitābhyām ghaṭṭitebhyaḥ
Genitiveghaṭṭitasya ghaṭṭitayoḥ ghaṭṭitānām
Locativeghaṭṭite ghaṭṭitayoḥ ghaṭṭiteṣu

Compound ghaṭṭita -

Adverb -ghaṭṭitam -ghaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria