Declension table of ?ghaṭṭānanda

Deva

MasculineSingularDualPlural
Nominativeghaṭṭānandaḥ ghaṭṭānandau ghaṭṭānandāḥ
Vocativeghaṭṭānanda ghaṭṭānandau ghaṭṭānandāḥ
Accusativeghaṭṭānandam ghaṭṭānandau ghaṭṭānandān
Instrumentalghaṭṭānandena ghaṭṭānandābhyām ghaṭṭānandaiḥ ghaṭṭānandebhiḥ
Dativeghaṭṭānandāya ghaṭṭānandābhyām ghaṭṭānandebhyaḥ
Ablativeghaṭṭānandāt ghaṭṭānandābhyām ghaṭṭānandebhyaḥ
Genitiveghaṭṭānandasya ghaṭṭānandayoḥ ghaṭṭānandānām
Locativeghaṭṭānande ghaṭṭānandayoḥ ghaṭṭānandeṣu

Compound ghaṭṭānanda -

Adverb -ghaṭṭānandam -ghaṭṭānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria