Declension table of ?ghaṇṭika

Deva

MasculineSingularDualPlural
Nominativeghaṇṭikaḥ ghaṇṭikau ghaṇṭikāḥ
Vocativeghaṇṭika ghaṇṭikau ghaṇṭikāḥ
Accusativeghaṇṭikam ghaṇṭikau ghaṇṭikān
Instrumentalghaṇṭikena ghaṇṭikābhyām ghaṇṭikaiḥ ghaṇṭikebhiḥ
Dativeghaṇṭikāya ghaṇṭikābhyām ghaṇṭikebhyaḥ
Ablativeghaṇṭikāt ghaṇṭikābhyām ghaṇṭikebhyaḥ
Genitiveghaṇṭikasya ghaṇṭikayoḥ ghaṇṭikānām
Locativeghaṇṭike ghaṇṭikayoḥ ghaṇṭikeṣu

Compound ghaṇṭika -

Adverb -ghaṇṭikam -ghaṇṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria