Declension table of ?ghaṇṭeśvara

Deva

MasculineSingularDualPlural
Nominativeghaṇṭeśvaraḥ ghaṇṭeśvarau ghaṇṭeśvarāḥ
Vocativeghaṇṭeśvara ghaṇṭeśvarau ghaṇṭeśvarāḥ
Accusativeghaṇṭeśvaram ghaṇṭeśvarau ghaṇṭeśvarān
Instrumentalghaṇṭeśvareṇa ghaṇṭeśvarābhyām ghaṇṭeśvaraiḥ ghaṇṭeśvarebhiḥ
Dativeghaṇṭeśvarāya ghaṇṭeśvarābhyām ghaṇṭeśvarebhyaḥ
Ablativeghaṇṭeśvarāt ghaṇṭeśvarābhyām ghaṇṭeśvarebhyaḥ
Genitiveghaṇṭeśvarasya ghaṇṭeśvarayoḥ ghaṇṭeśvarāṇām
Locativeghaṇṭeśvare ghaṇṭeśvarayoḥ ghaṇṭeśvareṣu

Compound ghaṇṭeśvara -

Adverb -ghaṇṭeśvaram -ghaṇṭeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria