Declension table of ghaṇṭaka

Deva

MasculineSingularDualPlural
Nominativeghaṇṭakaḥ ghaṇṭakau ghaṇṭakāḥ
Vocativeghaṇṭaka ghaṇṭakau ghaṇṭakāḥ
Accusativeghaṇṭakam ghaṇṭakau ghaṇṭakān
Instrumentalghaṇṭakena ghaṇṭakābhyām ghaṇṭakaiḥ ghaṇṭakebhiḥ
Dativeghaṇṭakāya ghaṇṭakābhyām ghaṇṭakebhyaḥ
Ablativeghaṇṭakāt ghaṇṭakābhyām ghaṇṭakebhyaḥ
Genitiveghaṇṭakasya ghaṇṭakayoḥ ghaṇṭakānām
Locativeghaṇṭake ghaṇṭakayoḥ ghaṇṭakeṣu

Compound ghaṇṭaka -

Adverb -ghaṇṭakam -ghaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria