Declension table of ?ghaṇṭāśabdapāṇi

Deva

NeuterSingularDualPlural
Nominativeghaṇṭāśabdapāṇi ghaṇṭāśabdapāṇinī ghaṇṭāśabdapāṇīni
Vocativeghaṇṭāśabdapāṇi ghaṇṭāśabdapāṇinī ghaṇṭāśabdapāṇīni
Accusativeghaṇṭāśabdapāṇi ghaṇṭāśabdapāṇinī ghaṇṭāśabdapāṇīni
Instrumentalghaṇṭāśabdapāṇinā ghaṇṭāśabdapāṇibhyām ghaṇṭāśabdapāṇibhiḥ
Dativeghaṇṭāśabdapāṇine ghaṇṭāśabdapāṇibhyām ghaṇṭāśabdapāṇibhyaḥ
Ablativeghaṇṭāśabdapāṇinaḥ ghaṇṭāśabdapāṇibhyām ghaṇṭāśabdapāṇibhyaḥ
Genitiveghaṇṭāśabdapāṇinaḥ ghaṇṭāśabdapāṇinoḥ ghaṇṭāśabdapāṇīnām
Locativeghaṇṭāśabdapāṇini ghaṇṭāśabdapāṇinoḥ ghaṇṭāśabdapāṇiṣu

Compound ghaṇṭāśabdapāṇi -

Adverb -ghaṇṭāśabdapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria