Declension table of ?ghaṇṭāśabda

Deva

MasculineSingularDualPlural
Nominativeghaṇṭāśabdaḥ ghaṇṭāśabdau ghaṇṭāśabdāḥ
Vocativeghaṇṭāśabda ghaṇṭāśabdau ghaṇṭāśabdāḥ
Accusativeghaṇṭāśabdam ghaṇṭāśabdau ghaṇṭāśabdān
Instrumentalghaṇṭāśabdena ghaṇṭāśabdābhyām ghaṇṭāśabdaiḥ ghaṇṭāśabdebhiḥ
Dativeghaṇṭāśabdāya ghaṇṭāśabdābhyām ghaṇṭāśabdebhyaḥ
Ablativeghaṇṭāśabdāt ghaṇṭāśabdābhyām ghaṇṭāśabdebhyaḥ
Genitiveghaṇṭāśabdasya ghaṇṭāśabdayoḥ ghaṇṭāśabdānām
Locativeghaṇṭāśabde ghaṇṭāśabdayoḥ ghaṇṭāśabdeṣu

Compound ghaṇṭāśabda -

Adverb -ghaṇṭāśabdam -ghaṇṭāśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria