Declension table of ?ghaṇṭāvādya

Deva

NeuterSingularDualPlural
Nominativeghaṇṭāvādyam ghaṇṭāvādye ghaṇṭāvādyāni
Vocativeghaṇṭāvādya ghaṇṭāvādye ghaṇṭāvādyāni
Accusativeghaṇṭāvādyam ghaṇṭāvādye ghaṇṭāvādyāni
Instrumentalghaṇṭāvādyena ghaṇṭāvādyābhyām ghaṇṭāvādyaiḥ
Dativeghaṇṭāvādyāya ghaṇṭāvādyābhyām ghaṇṭāvādyebhyaḥ
Ablativeghaṇṭāvādyāt ghaṇṭāvādyābhyām ghaṇṭāvādyebhyaḥ
Genitiveghaṇṭāvādyasya ghaṇṭāvādyayoḥ ghaṇṭāvādyānām
Locativeghaṇṭāvādye ghaṇṭāvādyayoḥ ghaṇṭāvādyeṣu

Compound ghaṇṭāvādya -

Adverb -ghaṇṭāvādyam -ghaṇṭāvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria