Declension table of ?ghaṇṭātāḍa

Deva

NeuterSingularDualPlural
Nominativeghaṇṭātāḍam ghaṇṭātāḍe ghaṇṭātāḍāni
Vocativeghaṇṭātāḍa ghaṇṭātāḍe ghaṇṭātāḍāni
Accusativeghaṇṭātāḍam ghaṇṭātāḍe ghaṇṭātāḍāni
Instrumentalghaṇṭātāḍena ghaṇṭātāḍābhyām ghaṇṭātāḍaiḥ
Dativeghaṇṭātāḍāya ghaṇṭātāḍābhyām ghaṇṭātāḍebhyaḥ
Ablativeghaṇṭātāḍāt ghaṇṭātāḍābhyām ghaṇṭātāḍebhyaḥ
Genitiveghaṇṭātāḍasya ghaṇṭātāḍayoḥ ghaṇṭātāḍānām
Locativeghaṇṭātāḍe ghaṇṭātāḍayoḥ ghaṇṭātāḍeṣu

Compound ghaṇṭātāḍa -

Adverb -ghaṇṭātāḍam -ghaṇṭātāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria