Declension table of ?ghaṇṭārāva

Deva

MasculineSingularDualPlural
Nominativeghaṇṭārāvaḥ ghaṇṭārāvau ghaṇṭārāvāḥ
Vocativeghaṇṭārāva ghaṇṭārāvau ghaṇṭārāvāḥ
Accusativeghaṇṭārāvam ghaṇṭārāvau ghaṇṭārāvān
Instrumentalghaṇṭārāveṇa ghaṇṭārāvābhyām ghaṇṭārāvaiḥ ghaṇṭārāvebhiḥ
Dativeghaṇṭārāvāya ghaṇṭārāvābhyām ghaṇṭārāvebhyaḥ
Ablativeghaṇṭārāvāt ghaṇṭārāvābhyām ghaṇṭārāvebhyaḥ
Genitiveghaṇṭārāvasya ghaṇṭārāvayoḥ ghaṇṭārāvāṇām
Locativeghaṇṭārāve ghaṇṭārāvayoḥ ghaṇṭārāveṣu

Compound ghaṇṭārāva -

Adverb -ghaṇṭārāvam -ghaṇṭārāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria