Declension table of ?ghaṇṭāpathatva

Deva

NeuterSingularDualPlural
Nominativeghaṇṭāpathatvam ghaṇṭāpathatve ghaṇṭāpathatvāni
Vocativeghaṇṭāpathatva ghaṇṭāpathatve ghaṇṭāpathatvāni
Accusativeghaṇṭāpathatvam ghaṇṭāpathatve ghaṇṭāpathatvāni
Instrumentalghaṇṭāpathatvena ghaṇṭāpathatvābhyām ghaṇṭāpathatvaiḥ
Dativeghaṇṭāpathatvāya ghaṇṭāpathatvābhyām ghaṇṭāpathatvebhyaḥ
Ablativeghaṇṭāpathatvāt ghaṇṭāpathatvābhyām ghaṇṭāpathatvebhyaḥ
Genitiveghaṇṭāpathatvasya ghaṇṭāpathatvayoḥ ghaṇṭāpathatvānām
Locativeghaṇṭāpathatve ghaṇṭāpathatvayoḥ ghaṇṭāpathatveṣu

Compound ghaṇṭāpathatva -

Adverb -ghaṇṭāpathatvam -ghaṇṭāpathatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria