Declension table of ghaṇṭāpatha

Deva

MasculineSingularDualPlural
Nominativeghaṇṭāpathaḥ ghaṇṭāpathau ghaṇṭāpathāḥ
Vocativeghaṇṭāpatha ghaṇṭāpathau ghaṇṭāpathāḥ
Accusativeghaṇṭāpatham ghaṇṭāpathau ghaṇṭāpathān
Instrumentalghaṇṭāpathena ghaṇṭāpathābhyām ghaṇṭāpathaiḥ ghaṇṭāpathebhiḥ
Dativeghaṇṭāpathāya ghaṇṭāpathābhyām ghaṇṭāpathebhyaḥ
Ablativeghaṇṭāpathāt ghaṇṭāpathābhyām ghaṇṭāpathebhyaḥ
Genitiveghaṇṭāpathasya ghaṇṭāpathayoḥ ghaṇṭāpathānām
Locativeghaṇṭāpathe ghaṇṭāpathayoḥ ghaṇṭāpatheṣu

Compound ghaṇṭāpatha -

Adverb -ghaṇṭāpatham -ghaṇṭāpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria